Ṣaṣṭho'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षष्ठोऽधिकारः

ṣaṣṭho'dhikāraḥ



paramārthalakṣaṇavibhāge ślokaḥ|



na sanna cāsanna tathā na cānyathā na jāyate vyeti na cāvahīyate|

na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam||1||



na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā|

dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṃkṣayaḥ||2||



kathaṃ jano vibhramamātramāśritaḥ paraiti duḥkhaprakṛtiṃ na saṃtatām|

avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ||3||



pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate'nyakāritam|

tamaḥ prakāraḥ katamo'yamīdṛśo yato'vipaśyansadasannirīkṣate||4||



ta cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha|

tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām||5||



saṃbhṛtya saṃbhāramanantapāraṃ jñānasya puṇyasya ca bodhisattvaḥ|

dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṃ paraiti||6||



arthānsa vijñāya ca jalpamātrān saṃtiṣṭhate tannibhacittamātre|

pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena||7||



nāstīti cittātparametya buddhyā

cittasya nāstitvamupaiti tasmāt|

dvayasya nāstitvamupetya dhīmān

saṃtiṣṭhate 'tadgatidharmaghātau||8||



akalpanājñānabalena dhīmataḥ

samānuyātena samantataḥ sadā|

tadāśrayo gahvaradoṣasaṃcayo

mahagadeneva viṣaṃ nirasyate||9||



munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau|

smṛtima[ga]timavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśudhīraḥ||10||



|| mahāyānasūtrālaṃkāre tatvādhikāraḥ ṣaṣṭhaḥ||